Declension table of ?vairiñcī

Deva

FeminineSingularDualPlural
Nominativevairiñcī vairiñcyau vairiñcyaḥ
Vocativevairiñci vairiñcyau vairiñcyaḥ
Accusativevairiñcīm vairiñcyau vairiñcīḥ
Instrumentalvairiñcyā vairiñcībhyām vairiñcībhiḥ
Dativevairiñcyai vairiñcībhyām vairiñcībhyaḥ
Ablativevairiñcyāḥ vairiñcībhyām vairiñcībhyaḥ
Genitivevairiñcyāḥ vairiñcyoḥ vairiñcīnām
Locativevairiñcyām vairiñcyoḥ vairiñcīṣu

Compound vairiñci - vairiñcī -

Adverb -vairiñci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria