Declension table of ?vairiñca

Deva

MasculineSingularDualPlural
Nominativevairiñcaḥ vairiñcau vairiñcāḥ
Vocativevairiñca vairiñcau vairiñcāḥ
Accusativevairiñcam vairiñcau vairiñcān
Instrumentalvairiñcena vairiñcābhyām vairiñcaiḥ vairiñcebhiḥ
Dativevairiñcāya vairiñcābhyām vairiñcebhyaḥ
Ablativevairiñcāt vairiñcābhyām vairiñcebhyaḥ
Genitivevairiñcasya vairiñcayoḥ vairiñcānām
Locativevairiñce vairiñcayoḥ vairiñceṣu

Compound vairiñca -

Adverb -vairiñcam -vairiñcāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria