Declension table of ?vairitva

Deva

NeuterSingularDualPlural
Nominativevairitvam vairitve vairitvāni
Vocativevairitva vairitve vairitvāni
Accusativevairitvam vairitve vairitvāni
Instrumentalvairitvena vairitvābhyām vairitvaiḥ
Dativevairitvāya vairitvābhyām vairitvebhyaḥ
Ablativevairitvāt vairitvābhyām vairitvebhyaḥ
Genitivevairitvasya vairitvayoḥ vairitvānām
Locativevairitve vairitvayoḥ vairitveṣu

Compound vairitva -

Adverb -vairitvam -vairitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria