Declension table of ?vairitā

Deva

FeminineSingularDualPlural
Nominativevairitā vairite vairitāḥ
Vocativevairite vairite vairitāḥ
Accusativevairitām vairite vairitāḥ
Instrumentalvairitayā vairitābhyām vairitābhiḥ
Dativevairitāyai vairitābhyām vairitābhyaḥ
Ablativevairitāyāḥ vairitābhyām vairitābhyaḥ
Genitivevairitāyāḥ vairitayoḥ vairitānām
Locativevairitāyām vairitayoḥ vairitāsu

Adverb -vairitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria