Declension table of vairisiṃha

Deva

MasculineSingularDualPlural
Nominativevairisiṃhaḥ vairisiṃhau vairisiṃhāḥ
Vocativevairisiṃha vairisiṃhau vairisiṃhāḥ
Accusativevairisiṃham vairisiṃhau vairisiṃhān
Instrumentalvairisiṃhena vairisiṃhābhyām vairisiṃhaiḥ vairisiṃhebhiḥ
Dativevairisiṃhāya vairisiṃhābhyām vairisiṃhebhyaḥ
Ablativevairisiṃhāt vairisiṃhābhyām vairisiṃhebhyaḥ
Genitivevairisiṃhasya vairisiṃhayoḥ vairisiṃhānām
Locativevairisiṃhe vairisiṃhayoḥ vairisiṃheṣu

Compound vairisiṃha -

Adverb -vairisiṃham -vairisiṃhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria