Declension table of ?vairiṇa

Deva

NeuterSingularDualPlural
Nominativevairiṇam vairiṇe vairiṇāni
Vocativevairiṇa vairiṇe vairiṇāni
Accusativevairiṇam vairiṇe vairiṇāni
Instrumentalvairiṇena vairiṇābhyām vairiṇaiḥ
Dativevairiṇāya vairiṇābhyām vairiṇebhyaḥ
Ablativevairiṇāt vairiṇābhyām vairiṇebhyaḥ
Genitivevairiṇasya vairiṇayoḥ vairiṇānām
Locativevairiṇe vairiṇayoḥ vairiṇeṣu

Compound vairiṇa -

Adverb -vairiṇam -vairiṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria