Declension table of ?vairiṇa

Deva

MasculineSingularDualPlural
Nominativevairiṇaḥ vairiṇau vairiṇāḥ
Vocativevairiṇa vairiṇau vairiṇāḥ
Accusativevairiṇam vairiṇau vairiṇān
Instrumentalvairiṇena vairiṇābhyām vairiṇaiḥ vairiṇebhiḥ
Dativevairiṇāya vairiṇābhyām vairiṇebhyaḥ
Ablativevairiṇāt vairiṇābhyām vairiṇebhyaḥ
Genitivevairiṇasya vairiṇayoḥ vairiṇānām
Locativevairiṇe vairiṇayoḥ vairiṇeṣu

Compound vairiṇa -

Adverb -vairiṇam -vairiṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria