Declension table of ?vairekīya

Deva

NeuterSingularDualPlural
Nominativevairekīyam vairekīye vairekīyāṇi
Vocativevairekīya vairekīye vairekīyāṇi
Accusativevairekīyam vairekīye vairekīyāṇi
Instrumentalvairekīyeṇa vairekīyābhyām vairekīyaiḥ
Dativevairekīyāya vairekīyābhyām vairekīyebhyaḥ
Ablativevairekīyāt vairekīyābhyām vairekīyebhyaḥ
Genitivevairekīyasya vairekīyayoḥ vairekīyāṇām
Locativevairekīye vairekīyayoḥ vairekīyeṣu

Compound vairekīya -

Adverb -vairekīyam -vairekīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria