Declension table of ?vairecana

Deva

NeuterSingularDualPlural
Nominativevairecanam vairecane vairecanāni
Vocativevairecana vairecane vairecanāni
Accusativevairecanam vairecane vairecanāni
Instrumentalvairecanena vairecanābhyām vairecanaiḥ
Dativevairecanāya vairecanābhyām vairecanebhyaḥ
Ablativevairecanāt vairecanābhyām vairecanebhyaḥ
Genitivevairecanasya vairecanayoḥ vairecanānām
Locativevairecane vairecanayoḥ vairecaneṣu

Compound vairecana -

Adverb -vairecanam -vairecanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria