Declension table of ?vairecana

Deva

MasculineSingularDualPlural
Nominativevairecanaḥ vairecanau vairecanāḥ
Vocativevairecana vairecanau vairecanāḥ
Accusativevairecanam vairecanau vairecanān
Instrumentalvairecanena vairecanābhyām vairecanaiḥ vairecanebhiḥ
Dativevairecanāya vairecanābhyām vairecanebhyaḥ
Ablativevairecanāt vairecanābhyām vairecanebhyaḥ
Genitivevairecanasya vairecanayoḥ vairecanānām
Locativevairecane vairecanayoḥ vairecaneṣu

Compound vairecana -

Adverb -vairecanam -vairecanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria