Declension table of ?vairavrata

Deva

NeuterSingularDualPlural
Nominativevairavratam vairavrate vairavratāni
Vocativevairavrata vairavrate vairavratāni
Accusativevairavratam vairavrate vairavratāni
Instrumentalvairavratena vairavratābhyām vairavrataiḥ
Dativevairavratāya vairavratābhyām vairavratebhyaḥ
Ablativevairavratāt vairavratābhyām vairavratebhyaḥ
Genitivevairavratasya vairavratayoḥ vairavratānām
Locativevairavrate vairavratayoḥ vairavrateṣu

Compound vairavrata -

Adverb -vairavratam -vairavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria