Declension table of ?vairaviśuddhi

Deva

FeminineSingularDualPlural
Nominativevairaviśuddhiḥ vairaviśuddhī vairaviśuddhayaḥ
Vocativevairaviśuddhe vairaviśuddhī vairaviśuddhayaḥ
Accusativevairaviśuddhim vairaviśuddhī vairaviśuddhīḥ
Instrumentalvairaviśuddhyā vairaviśuddhibhyām vairaviśuddhibhiḥ
Dativevairaviśuddhyai vairaviśuddhaye vairaviśuddhibhyām vairaviśuddhibhyaḥ
Ablativevairaviśuddhyāḥ vairaviśuddheḥ vairaviśuddhibhyām vairaviśuddhibhyaḥ
Genitivevairaviśuddhyāḥ vairaviśuddheḥ vairaviśuddhyoḥ vairaviśuddhīnām
Locativevairaviśuddhyām vairaviśuddhau vairaviśuddhyoḥ vairaviśuddhiṣu

Compound vairaviśuddhi -

Adverb -vairaviśuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria