Declension table of ?vairavatā

Deva

FeminineSingularDualPlural
Nominativevairavatā vairavate vairavatāḥ
Vocativevairavate vairavate vairavatāḥ
Accusativevairavatām vairavate vairavatāḥ
Instrumentalvairavatayā vairavatābhyām vairavatābhiḥ
Dativevairavatāyai vairavatābhyām vairavatābhyaḥ
Ablativevairavatāyāḥ vairavatābhyām vairavatābhyaḥ
Genitivevairavatāyāḥ vairavatayoḥ vairavatānām
Locativevairavatāyām vairavatayoḥ vairavatāsu

Adverb -vairavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria