Declension table of ?vairavat

Deva

MasculineSingularDualPlural
Nominativevairavān vairavantau vairavantaḥ
Vocativevairavan vairavantau vairavantaḥ
Accusativevairavantam vairavantau vairavataḥ
Instrumentalvairavatā vairavadbhyām vairavadbhiḥ
Dativevairavate vairavadbhyām vairavadbhyaḥ
Ablativevairavataḥ vairavadbhyām vairavadbhyaḥ
Genitivevairavataḥ vairavatoḥ vairavatām
Locativevairavati vairavatoḥ vairavatsu

Compound vairavat -

Adverb -vairavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria