Declension table of ?vairatva

Deva

NeuterSingularDualPlural
Nominativevairatvam vairatve vairatvāni
Vocativevairatva vairatve vairatvāni
Accusativevairatvam vairatve vairatvāni
Instrumentalvairatvena vairatvābhyām vairatvaiḥ
Dativevairatvāya vairatvābhyām vairatvebhyaḥ
Ablativevairatvāt vairatvābhyām vairatvebhyaḥ
Genitivevairatvasya vairatvayoḥ vairatvānām
Locativevairatve vairatvayoḥ vairatveṣu

Compound vairatva -

Adverb -vairatvam -vairatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria