Declension table of ?vairata

Deva

MasculineSingularDualPlural
Nominativevairataḥ vairatau vairatāḥ
Vocativevairata vairatau vairatāḥ
Accusativevairatam vairatau vairatān
Instrumentalvairatena vairatābhyām vairataiḥ vairatebhiḥ
Dativevairatāya vairatābhyām vairatebhyaḥ
Ablativevairatāt vairatābhyām vairatebhyaḥ
Genitivevairatasya vairatayoḥ vairatānām
Locativevairate vairatayoḥ vairateṣu

Compound vairata -

Adverb -vairatam -vairatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria