Declension table of ?vairarakṣin

Deva

NeuterSingularDualPlural
Nominativevairarakṣi vairarakṣiṇī vairarakṣīṇi
Vocativevairarakṣin vairarakṣi vairarakṣiṇī vairarakṣīṇi
Accusativevairarakṣi vairarakṣiṇī vairarakṣīṇi
Instrumentalvairarakṣiṇā vairarakṣibhyām vairarakṣibhiḥ
Dativevairarakṣiṇe vairarakṣibhyām vairarakṣibhyaḥ
Ablativevairarakṣiṇaḥ vairarakṣibhyām vairarakṣibhyaḥ
Genitivevairarakṣiṇaḥ vairarakṣiṇoḥ vairarakṣiṇām
Locativevairarakṣiṇi vairarakṣiṇoḥ vairarakṣiṣu

Compound vairarakṣi -

Adverb -vairarakṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria