Declension table of ?vairarakṣiṇī

Deva

FeminineSingularDualPlural
Nominativevairarakṣiṇī vairarakṣiṇyau vairarakṣiṇyaḥ
Vocativevairarakṣiṇi vairarakṣiṇyau vairarakṣiṇyaḥ
Accusativevairarakṣiṇīm vairarakṣiṇyau vairarakṣiṇīḥ
Instrumentalvairarakṣiṇyā vairarakṣiṇībhyām vairarakṣiṇībhiḥ
Dativevairarakṣiṇyai vairarakṣiṇībhyām vairarakṣiṇībhyaḥ
Ablativevairarakṣiṇyāḥ vairarakṣiṇībhyām vairarakṣiṇībhyaḥ
Genitivevairarakṣiṇyāḥ vairarakṣiṇyoḥ vairarakṣiṇīnām
Locativevairarakṣiṇyām vairarakṣiṇyoḥ vairarakṣiṇīṣu

Compound vairarakṣiṇi - vairarakṣiṇī -

Adverb -vairarakṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria