Declension table of ?vairapuruṣa

Deva

MasculineSingularDualPlural
Nominativevairapuruṣaḥ vairapuruṣau vairapuruṣāḥ
Vocativevairapuruṣa vairapuruṣau vairapuruṣāḥ
Accusativevairapuruṣam vairapuruṣau vairapuruṣān
Instrumentalvairapuruṣeṇa vairapuruṣābhyām vairapuruṣaiḥ vairapuruṣebhiḥ
Dativevairapuruṣāya vairapuruṣābhyām vairapuruṣebhyaḥ
Ablativevairapuruṣāt vairapuruṣābhyām vairapuruṣebhyaḥ
Genitivevairapuruṣasya vairapuruṣayoḥ vairapuruṣāṇām
Locativevairapuruṣe vairapuruṣayoḥ vairapuruṣeṣu

Compound vairapuruṣa -

Adverb -vairapuruṣam -vairapuruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria