Declension table of ?vairapratiyātana

Deva

NeuterSingularDualPlural
Nominativevairapratiyātanam vairapratiyātane vairapratiyātanāni
Vocativevairapratiyātana vairapratiyātane vairapratiyātanāni
Accusativevairapratiyātanam vairapratiyātane vairapratiyātanāni
Instrumentalvairapratiyātanena vairapratiyātanābhyām vairapratiyātanaiḥ
Dativevairapratiyātanāya vairapratiyātanābhyām vairapratiyātanebhyaḥ
Ablativevairapratiyātanāt vairapratiyātanābhyām vairapratiyātanebhyaḥ
Genitivevairapratiyātanasya vairapratiyātanayoḥ vairapratiyātanānām
Locativevairapratiyātane vairapratiyātanayoḥ vairapratiyātaneṣu

Compound vairapratiyātana -

Adverb -vairapratiyātanam -vairapratiyātanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria