Declension table of ?vairaniryātana

Deva

NeuterSingularDualPlural
Nominativevairaniryātanam vairaniryātane vairaniryātanāni
Vocativevairaniryātana vairaniryātane vairaniryātanāni
Accusativevairaniryātanam vairaniryātane vairaniryātanāni
Instrumentalvairaniryātanena vairaniryātanābhyām vairaniryātanaiḥ
Dativevairaniryātanāya vairaniryātanābhyām vairaniryātanebhyaḥ
Ablativevairaniryātanāt vairaniryātanābhyām vairaniryātanebhyaḥ
Genitivevairaniryātanasya vairaniryātanayoḥ vairaniryātanānām
Locativevairaniryātane vairaniryātanayoḥ vairaniryātaneṣu

Compound vairaniryātana -

Adverb -vairaniryātanam -vairaniryātanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria