Declension table of ?vairamaṇa

Deva

NeuterSingularDualPlural
Nominativevairamaṇam vairamaṇe vairamaṇāni
Vocativevairamaṇa vairamaṇe vairamaṇāni
Accusativevairamaṇam vairamaṇe vairamaṇāni
Instrumentalvairamaṇena vairamaṇābhyām vairamaṇaiḥ
Dativevairamaṇāya vairamaṇābhyām vairamaṇebhyaḥ
Ablativevairamaṇāt vairamaṇābhyām vairamaṇebhyaḥ
Genitivevairamaṇasya vairamaṇayoḥ vairamaṇānām
Locativevairamaṇe vairamaṇayoḥ vairamaṇeṣu

Compound vairamaṇa -

Adverb -vairamaṇam -vairamaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria