Declension table of ?vairalya

Deva

NeuterSingularDualPlural
Nominativevairalyam vairalye vairalyāni
Vocativevairalya vairalye vairalyāni
Accusativevairalyam vairalye vairalyāni
Instrumentalvairalyena vairalyābhyām vairalyaiḥ
Dativevairalyāya vairalyābhyām vairalyebhyaḥ
Ablativevairalyāt vairalyābhyām vairalyebhyaḥ
Genitivevairalyasya vairalyayoḥ vairalyānām
Locativevairalye vairalyayoḥ vairalyeṣu

Compound vairalya -

Adverb -vairalyam -vairalyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria