Declension table of ?vairakhaṇḍinī

Deva

FeminineSingularDualPlural
Nominativevairakhaṇḍinī vairakhaṇḍinyau vairakhaṇḍinyaḥ
Vocativevairakhaṇḍini vairakhaṇḍinyau vairakhaṇḍinyaḥ
Accusativevairakhaṇḍinīm vairakhaṇḍinyau vairakhaṇḍinīḥ
Instrumentalvairakhaṇḍinyā vairakhaṇḍinībhyām vairakhaṇḍinībhiḥ
Dativevairakhaṇḍinyai vairakhaṇḍinībhyām vairakhaṇḍinībhyaḥ
Ablativevairakhaṇḍinyāḥ vairakhaṇḍinībhyām vairakhaṇḍinībhyaḥ
Genitivevairakhaṇḍinyāḥ vairakhaṇḍinyoḥ vairakhaṇḍinīnām
Locativevairakhaṇḍinyām vairakhaṇḍinyoḥ vairakhaṇḍinīṣu

Compound vairakhaṇḍini - vairakhaṇḍinī -

Adverb -vairakhaṇḍini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria