Declension table of ?vairakhaṇḍin

Deva

NeuterSingularDualPlural
Nominativevairakhaṇḍi vairakhaṇḍinī vairakhaṇḍīni
Vocativevairakhaṇḍin vairakhaṇḍi vairakhaṇḍinī vairakhaṇḍīni
Accusativevairakhaṇḍi vairakhaṇḍinī vairakhaṇḍīni
Instrumentalvairakhaṇḍinā vairakhaṇḍibhyām vairakhaṇḍibhiḥ
Dativevairakhaṇḍine vairakhaṇḍibhyām vairakhaṇḍibhyaḥ
Ablativevairakhaṇḍinaḥ vairakhaṇḍibhyām vairakhaṇḍibhyaḥ
Genitivevairakhaṇḍinaḥ vairakhaṇḍinoḥ vairakhaṇḍinām
Locativevairakhaṇḍini vairakhaṇḍinoḥ vairakhaṇḍiṣu

Compound vairakhaṇḍi -

Adverb -vairakhaṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria