Declension table of ?vairakhaṇḍin

Deva

MasculineSingularDualPlural
Nominativevairakhaṇḍī vairakhaṇḍinau vairakhaṇḍinaḥ
Vocativevairakhaṇḍin vairakhaṇḍinau vairakhaṇḍinaḥ
Accusativevairakhaṇḍinam vairakhaṇḍinau vairakhaṇḍinaḥ
Instrumentalvairakhaṇḍinā vairakhaṇḍibhyām vairakhaṇḍibhiḥ
Dativevairakhaṇḍine vairakhaṇḍibhyām vairakhaṇḍibhyaḥ
Ablativevairakhaṇḍinaḥ vairakhaṇḍibhyām vairakhaṇḍibhyaḥ
Genitivevairakhaṇḍinaḥ vairakhaṇḍinoḥ vairakhaṇḍinām
Locativevairakhaṇḍini vairakhaṇḍinoḥ vairakhaṇḍiṣu

Compound vairakhaṇḍi -

Adverb -vairakhaṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria