Declension table of ?vairakaraṇa

Deva

NeuterSingularDualPlural
Nominativevairakaraṇam vairakaraṇe vairakaraṇāni
Vocativevairakaraṇa vairakaraṇe vairakaraṇāni
Accusativevairakaraṇam vairakaraṇe vairakaraṇāni
Instrumentalvairakaraṇena vairakaraṇābhyām vairakaraṇaiḥ
Dativevairakaraṇāya vairakaraṇābhyām vairakaraṇebhyaḥ
Ablativevairakaraṇāt vairakaraṇābhyām vairakaraṇebhyaḥ
Genitivevairakaraṇasya vairakaraṇayoḥ vairakaraṇānām
Locativevairakaraṇe vairakaraṇayoḥ vairakaraṇeṣu

Compound vairakaraṇa -

Adverb -vairakaraṇam -vairakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria