Declension table of ?vairakāra

Deva

MasculineSingularDualPlural
Nominativevairakāraḥ vairakārau vairakārāḥ
Vocativevairakāra vairakārau vairakārāḥ
Accusativevairakāram vairakārau vairakārān
Instrumentalvairakāreṇa vairakārābhyām vairakāraiḥ vairakārebhiḥ
Dativevairakārāya vairakārābhyām vairakārebhyaḥ
Ablativevairakārāt vairakārābhyām vairakārebhyaḥ
Genitivevairakārasya vairakārayoḥ vairakārāṇām
Locativevairakāre vairakārayoḥ vairakāreṣu

Compound vairakāra -

Adverb -vairakāram -vairakārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria