Declension table of ?vairakṛt

Deva

NeuterSingularDualPlural
Nominativevairakṛt vairakṛtī vairakṛnti
Vocativevairakṛt vairakṛtī vairakṛnti
Accusativevairakṛt vairakṛtī vairakṛnti
Instrumentalvairakṛtā vairakṛdbhyām vairakṛdbhiḥ
Dativevairakṛte vairakṛdbhyām vairakṛdbhyaḥ
Ablativevairakṛtaḥ vairakṛdbhyām vairakṛdbhyaḥ
Genitivevairakṛtaḥ vairakṛtoḥ vairakṛtām
Locativevairakṛti vairakṛtoḥ vairakṛtsu

Compound vairakṛt -

Adverb -vairakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria