Declension table of ?vairahatya

Deva

NeuterSingularDualPlural
Nominativevairahatyam vairahatye vairahatyāni
Vocativevairahatya vairahatye vairahatyāni
Accusativevairahatyam vairahatye vairahatyāni
Instrumentalvairahatyena vairahatyābhyām vairahatyaiḥ
Dativevairahatyāya vairahatyābhyām vairahatyebhyaḥ
Ablativevairahatyāt vairahatyābhyām vairahatyebhyaḥ
Genitivevairahatyasya vairahatyayoḥ vairahatyānām
Locativevairahatye vairahatyayoḥ vairahatyeṣu

Compound vairahatya -

Adverb -vairahatyam -vairahatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria