Declension table of ?vairaṅgika

Deva

NeuterSingularDualPlural
Nominativevairaṅgikam vairaṅgike vairaṅgikāṇi
Vocativevairaṅgika vairaṅgike vairaṅgikāṇi
Accusativevairaṅgikam vairaṅgike vairaṅgikāṇi
Instrumentalvairaṅgikeṇa vairaṅgikābhyām vairaṅgikaiḥ
Dativevairaṅgikāya vairaṅgikābhyām vairaṅgikebhyaḥ
Ablativevairaṅgikāt vairaṅgikābhyām vairaṅgikebhyaḥ
Genitivevairaṅgikasya vairaṅgikayoḥ vairaṅgikāṇām
Locativevairaṅgike vairaṅgikayoḥ vairaṅgikeṣu

Compound vairaṅgika -

Adverb -vairaṅgikam -vairaṅgikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria