Declension table of ?vairaṅgika

Deva

MasculineSingularDualPlural
Nominativevairaṅgikaḥ vairaṅgikau vairaṅgikāḥ
Vocativevairaṅgika vairaṅgikau vairaṅgikāḥ
Accusativevairaṅgikam vairaṅgikau vairaṅgikān
Instrumentalvairaṅgikeṇa vairaṅgikābhyām vairaṅgikaiḥ vairaṅgikebhiḥ
Dativevairaṅgikāya vairaṅgikābhyām vairaṅgikebhyaḥ
Ablativevairaṅgikāt vairaṅgikābhyām vairaṅgikebhyaḥ
Genitivevairaṅgikasya vairaṅgikayoḥ vairaṅgikāṇām
Locativevairaṅgike vairaṅgikayoḥ vairaṅgikeṣu

Compound vairaṅgika -

Adverb -vairaṅgikam -vairaṅgikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria