Declension table of ?vairāśaṃsana

Deva

NeuterSingularDualPlural
Nominativevairāśaṃsanam vairāśaṃsane vairāśaṃsanāni
Vocativevairāśaṃsana vairāśaṃsane vairāśaṃsanāni
Accusativevairāśaṃsanam vairāśaṃsane vairāśaṃsanāni
Instrumentalvairāśaṃsanena vairāśaṃsanābhyām vairāśaṃsanaiḥ
Dativevairāśaṃsanāya vairāśaṃsanābhyām vairāśaṃsanebhyaḥ
Ablativevairāśaṃsanāt vairāśaṃsanābhyām vairāśaṃsanebhyaḥ
Genitivevairāśaṃsanasya vairāśaṃsanayoḥ vairāśaṃsanānām
Locativevairāśaṃsane vairāśaṃsanayoḥ vairāśaṃsaneṣu

Compound vairāśaṃsana -

Adverb -vairāśaṃsanam -vairāśaṃsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria