Declension table of ?vairātaṅka

Deva

MasculineSingularDualPlural
Nominativevairātaṅkaḥ vairātaṅkau vairātaṅkāḥ
Vocativevairātaṅka vairātaṅkau vairātaṅkāḥ
Accusativevairātaṅkam vairātaṅkau vairātaṅkān
Instrumentalvairātaṅkena vairātaṅkābhyām vairātaṅkaiḥ vairātaṅkebhiḥ
Dativevairātaṅkāya vairātaṅkābhyām vairātaṅkebhyaḥ
Ablativevairātaṅkāt vairātaṅkābhyām vairātaṅkebhyaḥ
Genitivevairātaṅkasya vairātaṅkayoḥ vairātaṅkānām
Locativevairātaṅke vairātaṅkayoḥ vairātaṅkeṣu

Compound vairātaṅka -

Adverb -vairātaṅkam -vairātaṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria