Declension table of ?vairānubandhitā

Deva

FeminineSingularDualPlural
Nominativevairānubandhitā vairānubandhite vairānubandhitāḥ
Vocativevairānubandhite vairānubandhite vairānubandhitāḥ
Accusativevairānubandhitām vairānubandhite vairānubandhitāḥ
Instrumentalvairānubandhitayā vairānubandhitābhyām vairānubandhitābhiḥ
Dativevairānubandhitāyai vairānubandhitābhyām vairānubandhitābhyaḥ
Ablativevairānubandhitāyāḥ vairānubandhitābhyām vairānubandhitābhyaḥ
Genitivevairānubandhitāyāḥ vairānubandhitayoḥ vairānubandhitānām
Locativevairānubandhitāyām vairānubandhitayoḥ vairānubandhitāsu

Adverb -vairānubandhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria