Declension table of ?vairānubandhin

Deva

NeuterSingularDualPlural
Nominativevairānubandhi vairānubandhinī vairānubandhīni
Vocativevairānubandhin vairānubandhi vairānubandhinī vairānubandhīni
Accusativevairānubandhi vairānubandhinī vairānubandhīni
Instrumentalvairānubandhinā vairānubandhibhyām vairānubandhibhiḥ
Dativevairānubandhine vairānubandhibhyām vairānubandhibhyaḥ
Ablativevairānubandhinaḥ vairānubandhibhyām vairānubandhibhyaḥ
Genitivevairānubandhinaḥ vairānubandhinoḥ vairānubandhinām
Locativevairānubandhini vairānubandhinoḥ vairānubandhiṣu

Compound vairānubandhi -

Adverb -vairānubandhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria