Declension table of ?vairānubandhin

Deva

MasculineSingularDualPlural
Nominativevairānubandhī vairānubandhinau vairānubandhinaḥ
Vocativevairānubandhin vairānubandhinau vairānubandhinaḥ
Accusativevairānubandhinam vairānubandhinau vairānubandhinaḥ
Instrumentalvairānubandhinā vairānubandhibhyām vairānubandhibhiḥ
Dativevairānubandhine vairānubandhibhyām vairānubandhibhyaḥ
Ablativevairānubandhinaḥ vairānubandhibhyām vairānubandhibhyaḥ
Genitivevairānubandhinaḥ vairānubandhinoḥ vairānubandhinām
Locativevairānubandhini vairānubandhinoḥ vairānubandhiṣu

Compound vairānubandhi -

Adverb -vairānubandhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria