Declension table of ?vairānubandhā

Deva

FeminineSingularDualPlural
Nominativevairānubandhā vairānubandhe vairānubandhāḥ
Vocativevairānubandhe vairānubandhe vairānubandhāḥ
Accusativevairānubandhām vairānubandhe vairānubandhāḥ
Instrumentalvairānubandhayā vairānubandhābhyām vairānubandhābhiḥ
Dativevairānubandhāyai vairānubandhābhyām vairānubandhābhyaḥ
Ablativevairānubandhāyāḥ vairānubandhābhyām vairānubandhābhyaḥ
Genitivevairānubandhāyāḥ vairānubandhayoḥ vairānubandhānām
Locativevairānubandhāyām vairānubandhayoḥ vairānubandhāsu

Adverb -vairānubandham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria