Declension table of ?vairānubandha

Deva

NeuterSingularDualPlural
Nominativevairānubandham vairānubandhe vairānubandhāni
Vocativevairānubandha vairānubandhe vairānubandhāni
Accusativevairānubandham vairānubandhe vairānubandhāni
Instrumentalvairānubandhena vairānubandhābhyām vairānubandhaiḥ
Dativevairānubandhāya vairānubandhābhyām vairānubandhebhyaḥ
Ablativevairānubandhāt vairānubandhābhyām vairānubandhebhyaḥ
Genitivevairānubandhasya vairānubandhayoḥ vairānubandhānām
Locativevairānubandhe vairānubandhayoḥ vairānubandheṣu

Compound vairānubandha -

Adverb -vairānubandham -vairānubandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria