Declension table of ?vairānubandha

Deva

MasculineSingularDualPlural
Nominativevairānubandhaḥ vairānubandhau vairānubandhāḥ
Vocativevairānubandha vairānubandhau vairānubandhāḥ
Accusativevairānubandham vairānubandhau vairānubandhān
Instrumentalvairānubandhena vairānubandhābhyām vairānubandhaiḥ vairānubandhebhiḥ
Dativevairānubandhāya vairānubandhābhyām vairānubandhebhyaḥ
Ablativevairānubandhāt vairānubandhābhyām vairānubandhebhyaḥ
Genitivevairānubandhasya vairānubandhayoḥ vairānubandhānām
Locativevairānubandhe vairānubandhayoḥ vairānubandheṣu

Compound vairānubandha -

Adverb -vairānubandham -vairānubandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria