Declension table of ?vairāntaka

Deva

MasculineSingularDualPlural
Nominativevairāntakaḥ vairāntakau vairāntakāḥ
Vocativevairāntaka vairāntakau vairāntakāḥ
Accusativevairāntakam vairāntakau vairāntakān
Instrumentalvairāntakena vairāntakābhyām vairāntakaiḥ vairāntakebhiḥ
Dativevairāntakāya vairāntakābhyām vairāntakebhyaḥ
Ablativevairāntakāt vairāntakābhyām vairāntakebhyaḥ
Genitivevairāntakasya vairāntakayoḥ vairāntakānām
Locativevairāntake vairāntakayoḥ vairāntakeṣu

Compound vairāntaka -

Adverb -vairāntakam -vairāntakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria