Declension table of ?vairānṛṇya

Deva

NeuterSingularDualPlural
Nominativevairānṛṇyam vairānṛṇye vairānṛṇyāni
Vocativevairānṛṇya vairānṛṇye vairānṛṇyāni
Accusativevairānṛṇyam vairānṛṇye vairānṛṇyāni
Instrumentalvairānṛṇyena vairānṛṇyābhyām vairānṛṇyaiḥ
Dativevairānṛṇyāya vairānṛṇyābhyām vairānṛṇyebhyaḥ
Ablativevairānṛṇyāt vairānṛṇyābhyām vairānṛṇyebhyaḥ
Genitivevairānṛṇyasya vairānṛṇyayoḥ vairānṛṇyānām
Locativevairānṛṇye vairānṛṇyayoḥ vairānṛṇyeṣu

Compound vairānṛṇya -

Adverb -vairānṛṇyam -vairānṛṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria