Declension table of ?vairāmatī

Deva

FeminineSingularDualPlural
Nominativevairāmatī vairāmatyau vairāmatyaḥ
Vocativevairāmati vairāmatyau vairāmatyaḥ
Accusativevairāmatīm vairāmatyau vairāmatīḥ
Instrumentalvairāmatyā vairāmatībhyām vairāmatībhiḥ
Dativevairāmatyai vairāmatībhyām vairāmatībhyaḥ
Ablativevairāmatyāḥ vairāmatībhyām vairāmatībhyaḥ
Genitivevairāmatyāḥ vairāmatyoḥ vairāmatīnām
Locativevairāmatyām vairāmatyoḥ vairāmatīṣu

Compound vairāmati - vairāmatī -

Adverb -vairāmati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria