Declension table of ?vairājapṛṣṭha

Deva

MasculineSingularDualPlural
Nominativevairājapṛṣṭhaḥ vairājapṛṣṭhau vairājapṛṣṭhāḥ
Vocativevairājapṛṣṭha vairājapṛṣṭhau vairājapṛṣṭhāḥ
Accusativevairājapṛṣṭham vairājapṛṣṭhau vairājapṛṣṭhān
Instrumentalvairājapṛṣṭhena vairājapṛṣṭhābhyām vairājapṛṣṭhaiḥ vairājapṛṣṭhebhiḥ
Dativevairājapṛṣṭhāya vairājapṛṣṭhābhyām vairājapṛṣṭhebhyaḥ
Ablativevairājapṛṣṭhāt vairājapṛṣṭhābhyām vairājapṛṣṭhebhyaḥ
Genitivevairājapṛṣṭhasya vairājapṛṣṭhayoḥ vairājapṛṣṭhānām
Locativevairājapṛṣṭhe vairājapṛṣṭhayoḥ vairājapṛṣṭheṣu

Compound vairājapṛṣṭha -

Adverb -vairājapṛṣṭham -vairājapṛṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria