Declension table of ?vairājagarbha

Deva

NeuterSingularDualPlural
Nominativevairājagarbham vairājagarbhe vairājagarbhāṇi
Vocativevairājagarbha vairājagarbhe vairājagarbhāṇi
Accusativevairājagarbham vairājagarbhe vairājagarbhāṇi
Instrumentalvairājagarbheṇa vairājagarbhābhyām vairājagarbhaiḥ
Dativevairājagarbhāya vairājagarbhābhyām vairājagarbhebhyaḥ
Ablativevairājagarbhāt vairājagarbhābhyām vairājagarbhebhyaḥ
Genitivevairājagarbhasya vairājagarbhayoḥ vairājagarbhāṇām
Locativevairājagarbhe vairājagarbhayoḥ vairājagarbheṣu

Compound vairājagarbha -

Adverb -vairājagarbham -vairājagarbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria