Declension table of ?vairājagarbha

Deva

MasculineSingularDualPlural
Nominativevairājagarbhaḥ vairājagarbhau vairājagarbhāḥ
Vocativevairājagarbha vairājagarbhau vairājagarbhāḥ
Accusativevairājagarbham vairājagarbhau vairājagarbhān
Instrumentalvairājagarbheṇa vairājagarbhābhyām vairājagarbhaiḥ vairājagarbhebhiḥ
Dativevairājagarbhāya vairājagarbhābhyām vairājagarbhebhyaḥ
Ablativevairājagarbhāt vairājagarbhābhyām vairājagarbhebhyaḥ
Genitivevairājagarbhasya vairājagarbhayoḥ vairājagarbhāṇām
Locativevairājagarbhe vairājagarbhayoḥ vairājagarbheṣu

Compound vairājagarbha -

Adverb -vairājagarbham -vairājagarbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria