Declension table of ?vairāja

Deva

NeuterSingularDualPlural
Nominativevairājam vairāje vairājāni
Vocativevairāja vairāje vairājāni
Accusativevairājam vairāje vairājāni
Instrumentalvairājena vairājābhyām vairājaiḥ
Dativevairājāya vairājābhyām vairājebhyaḥ
Ablativevairājāt vairājābhyām vairājebhyaḥ
Genitivevairājasya vairājayoḥ vairājānām
Locativevairāje vairājayoḥ vairājeṣu

Compound vairāja -

Adverb -vairājam -vairājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria