Declension table of ?vairāja

Deva

MasculineSingularDualPlural
Nominativevairājaḥ vairājau vairājāḥ
Vocativevairāja vairājau vairājāḥ
Accusativevairājam vairājau vairājān
Instrumentalvairājena vairājābhyām vairājaiḥ vairājebhiḥ
Dativevairājāya vairājābhyām vairājebhyaḥ
Ablativevairājāt vairājābhyām vairājebhyaḥ
Genitivevairājasya vairājayoḥ vairājānām
Locativevairāje vairājayoḥ vairājeṣu

Compound vairāja -

Adverb -vairājam -vairājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria