Declension table of ?vairāgyaratna

Deva

NeuterSingularDualPlural
Nominativevairāgyaratnam vairāgyaratne vairāgyaratnāni
Vocativevairāgyaratna vairāgyaratne vairāgyaratnāni
Accusativevairāgyaratnam vairāgyaratne vairāgyaratnāni
Instrumentalvairāgyaratnena vairāgyaratnābhyām vairāgyaratnaiḥ
Dativevairāgyaratnāya vairāgyaratnābhyām vairāgyaratnebhyaḥ
Ablativevairāgyaratnāt vairāgyaratnābhyām vairāgyaratnebhyaḥ
Genitivevairāgyaratnasya vairāgyaratnayoḥ vairāgyaratnānām
Locativevairāgyaratne vairāgyaratnayoḥ vairāgyaratneṣu

Compound vairāgyaratna -

Adverb -vairāgyaratnam -vairāgyaratnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria