Declension table of vairāgyaprakaraṇa

Deva

NeuterSingularDualPlural
Nominativevairāgyaprakaraṇam vairāgyaprakaraṇe vairāgyaprakaraṇāni
Vocativevairāgyaprakaraṇa vairāgyaprakaraṇe vairāgyaprakaraṇāni
Accusativevairāgyaprakaraṇam vairāgyaprakaraṇe vairāgyaprakaraṇāni
Instrumentalvairāgyaprakaraṇena vairāgyaprakaraṇābhyām vairāgyaprakaraṇaiḥ
Dativevairāgyaprakaraṇāya vairāgyaprakaraṇābhyām vairāgyaprakaraṇebhyaḥ
Ablativevairāgyaprakaraṇāt vairāgyaprakaraṇābhyām vairāgyaprakaraṇebhyaḥ
Genitivevairāgyaprakaraṇasya vairāgyaprakaraṇayoḥ vairāgyaprakaraṇānām
Locativevairāgyaprakaraṇe vairāgyaprakaraṇayoḥ vairāgyaprakaraṇeṣu

Compound vairāgyaprakaraṇa -

Adverb -vairāgyaprakaraṇam -vairāgyaprakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria